Declension table of ?sukhasāgara

Deva

MasculineSingularDualPlural
Nominativesukhasāgaraḥ sukhasāgarau sukhasāgarāḥ
Vocativesukhasāgara sukhasāgarau sukhasāgarāḥ
Accusativesukhasāgaram sukhasāgarau sukhasāgarān
Instrumentalsukhasāgareṇa sukhasāgarābhyām sukhasāgaraiḥ sukhasāgarebhiḥ
Dativesukhasāgarāya sukhasāgarābhyām sukhasāgarebhyaḥ
Ablativesukhasāgarāt sukhasāgarābhyām sukhasāgarebhyaḥ
Genitivesukhasāgarasya sukhasāgarayoḥ sukhasāgarāṇām
Locativesukhasāgare sukhasāgarayoḥ sukhasāgareṣu

Compound sukhasāgara -

Adverb -sukhasāgaram -sukhasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria