Declension table of ?sukhasādhya

Deva

MasculineSingularDualPlural
Nominativesukhasādhyaḥ sukhasādhyau sukhasādhyāḥ
Vocativesukhasādhya sukhasādhyau sukhasādhyāḥ
Accusativesukhasādhyam sukhasādhyau sukhasādhyān
Instrumentalsukhasādhyena sukhasādhyābhyām sukhasādhyaiḥ sukhasādhyebhiḥ
Dativesukhasādhyāya sukhasādhyābhyām sukhasādhyebhyaḥ
Ablativesukhasādhyāt sukhasādhyābhyām sukhasādhyebhyaḥ
Genitivesukhasādhyasya sukhasādhyayoḥ sukhasādhyānām
Locativesukhasādhye sukhasādhyayoḥ sukhasādhyeṣu

Compound sukhasādhya -

Adverb -sukhasādhyam -sukhasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria