Declension table of ?sukhasādhana

Deva

NeuterSingularDualPlural
Nominativesukhasādhanam sukhasādhane sukhasādhanāni
Vocativesukhasādhana sukhasādhane sukhasādhanāni
Accusativesukhasādhanam sukhasādhane sukhasādhanāni
Instrumentalsukhasādhanena sukhasādhanābhyām sukhasādhanaiḥ
Dativesukhasādhanāya sukhasādhanābhyām sukhasādhanebhyaḥ
Ablativesukhasādhanāt sukhasādhanābhyām sukhasādhanebhyaḥ
Genitivesukhasādhanasya sukhasādhanayoḥ sukhasādhanānām
Locativesukhasādhane sukhasādhanayoḥ sukhasādhaneṣu

Compound sukhasādhana -

Adverb -sukhasādhanam -sukhasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria