Declension table of ?sukhasaṃyoga

Deva

MasculineSingularDualPlural
Nominativesukhasaṃyogaḥ sukhasaṃyogau sukhasaṃyogāḥ
Vocativesukhasaṃyoga sukhasaṃyogau sukhasaṃyogāḥ
Accusativesukhasaṃyogam sukhasaṃyogau sukhasaṃyogān
Instrumentalsukhasaṃyogena sukhasaṃyogābhyām sukhasaṃyogaiḥ sukhasaṃyogebhiḥ
Dativesukhasaṃyogāya sukhasaṃyogābhyām sukhasaṃyogebhyaḥ
Ablativesukhasaṃyogāt sukhasaṃyogābhyām sukhasaṃyogebhyaḥ
Genitivesukhasaṃyogasya sukhasaṃyogayoḥ sukhasaṃyogānām
Locativesukhasaṃyoge sukhasaṃyogayoḥ sukhasaṃyogeṣu

Compound sukhasaṃyoga -

Adverb -sukhasaṃyogam -sukhasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria