Declension table of ?sukhasaṃyāna

Deva

NeuterSingularDualPlural
Nominativesukhasaṃyānam sukhasaṃyāne sukhasaṃyānāni
Vocativesukhasaṃyāna sukhasaṃyāne sukhasaṃyānāni
Accusativesukhasaṃyānam sukhasaṃyāne sukhasaṃyānāni
Instrumentalsukhasaṃyānena sukhasaṃyānābhyām sukhasaṃyānaiḥ
Dativesukhasaṃyānāya sukhasaṃyānābhyām sukhasaṃyānebhyaḥ
Ablativesukhasaṃyānāt sukhasaṃyānābhyām sukhasaṃyānebhyaḥ
Genitivesukhasaṃyānasya sukhasaṃyānayoḥ sukhasaṃyānānām
Locativesukhasaṃyāne sukhasaṃyānayoḥ sukhasaṃyāneṣu

Compound sukhasaṃyāna -

Adverb -sukhasaṃyānam -sukhasaṃyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria