Declension table of ?sukhasaṃveśā

Deva

FeminineSingularDualPlural
Nominativesukhasaṃveśā sukhasaṃveśe sukhasaṃveśāḥ
Vocativesukhasaṃveśe sukhasaṃveśe sukhasaṃveśāḥ
Accusativesukhasaṃveśām sukhasaṃveśe sukhasaṃveśāḥ
Instrumentalsukhasaṃveśayā sukhasaṃveśābhyām sukhasaṃveśābhiḥ
Dativesukhasaṃveśāyai sukhasaṃveśābhyām sukhasaṃveśābhyaḥ
Ablativesukhasaṃveśāyāḥ sukhasaṃveśābhyām sukhasaṃveśābhyaḥ
Genitivesukhasaṃveśāyāḥ sukhasaṃveśayoḥ sukhasaṃveśānām
Locativesukhasaṃveśāyām sukhasaṃveśayoḥ sukhasaṃveśāsu

Adverb -sukhasaṃveśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria