Declension table of ?sukhasaṃvāhya

Deva

NeuterSingularDualPlural
Nominativesukhasaṃvāhyam sukhasaṃvāhye sukhasaṃvāhyāni
Vocativesukhasaṃvāhya sukhasaṃvāhye sukhasaṃvāhyāni
Accusativesukhasaṃvāhyam sukhasaṃvāhye sukhasaṃvāhyāni
Instrumentalsukhasaṃvāhyena sukhasaṃvāhyābhyām sukhasaṃvāhyaiḥ
Dativesukhasaṃvāhyāya sukhasaṃvāhyābhyām sukhasaṃvāhyebhyaḥ
Ablativesukhasaṃvāhyāt sukhasaṃvāhyābhyām sukhasaṃvāhyebhyaḥ
Genitivesukhasaṃvāhyasya sukhasaṃvāhyayoḥ sukhasaṃvāhyānām
Locativesukhasaṃvāhye sukhasaṃvāhyayoḥ sukhasaṃvāhyeṣu

Compound sukhasaṃvāhya -

Adverb -sukhasaṃvāhyam -sukhasaṃvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria