Declension table of ?sukhasaṃvṛddha

Deva

NeuterSingularDualPlural
Nominativesukhasaṃvṛddham sukhasaṃvṛddhe sukhasaṃvṛddhāni
Vocativesukhasaṃvṛddha sukhasaṃvṛddhe sukhasaṃvṛddhāni
Accusativesukhasaṃvṛddham sukhasaṃvṛddhe sukhasaṃvṛddhāni
Instrumentalsukhasaṃvṛddhena sukhasaṃvṛddhābhyām sukhasaṃvṛddhaiḥ
Dativesukhasaṃvṛddhāya sukhasaṃvṛddhābhyām sukhasaṃvṛddhebhyaḥ
Ablativesukhasaṃvṛddhāt sukhasaṃvṛddhābhyām sukhasaṃvṛddhebhyaḥ
Genitivesukhasaṃvṛddhasya sukhasaṃvṛddhayoḥ sukhasaṃvṛddhānām
Locativesukhasaṃvṛddhe sukhasaṃvṛddhayoḥ sukhasaṃvṛddheṣu

Compound sukhasaṃvṛddha -

Adverb -sukhasaṃvṛddham -sukhasaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria