Declension table of ?sukhasaṃvṛddha

Deva

MasculineSingularDualPlural
Nominativesukhasaṃvṛddhaḥ sukhasaṃvṛddhau sukhasaṃvṛddhāḥ
Vocativesukhasaṃvṛddha sukhasaṃvṛddhau sukhasaṃvṛddhāḥ
Accusativesukhasaṃvṛddham sukhasaṃvṛddhau sukhasaṃvṛddhān
Instrumentalsukhasaṃvṛddhena sukhasaṃvṛddhābhyām sukhasaṃvṛddhaiḥ sukhasaṃvṛddhebhiḥ
Dativesukhasaṃvṛddhāya sukhasaṃvṛddhābhyām sukhasaṃvṛddhebhyaḥ
Ablativesukhasaṃvṛddhāt sukhasaṃvṛddhābhyām sukhasaṃvṛddhebhyaḥ
Genitivesukhasaṃvṛddhasya sukhasaṃvṛddhayoḥ sukhasaṃvṛddhānām
Locativesukhasaṃvṛddhe sukhasaṃvṛddhayoḥ sukhasaṃvṛddheṣu

Compound sukhasaṃvṛddha -

Adverb -sukhasaṃvṛddham -sukhasaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria