Declension table of ?sukhasaṃsthitā

Deva

FeminineSingularDualPlural
Nominativesukhasaṃsthitā sukhasaṃsthite sukhasaṃsthitāḥ
Vocativesukhasaṃsthite sukhasaṃsthite sukhasaṃsthitāḥ
Accusativesukhasaṃsthitām sukhasaṃsthite sukhasaṃsthitāḥ
Instrumentalsukhasaṃsthitayā sukhasaṃsthitābhyām sukhasaṃsthitābhiḥ
Dativesukhasaṃsthitāyai sukhasaṃsthitābhyām sukhasaṃsthitābhyaḥ
Ablativesukhasaṃsthitāyāḥ sukhasaṃsthitābhyām sukhasaṃsthitābhyaḥ
Genitivesukhasaṃsthitāyāḥ sukhasaṃsthitayoḥ sukhasaṃsthitānām
Locativesukhasaṃsthitāyām sukhasaṃsthitayoḥ sukhasaṃsthitāsu

Adverb -sukhasaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria