Declension table of sukhasaṃsthita

Deva

MasculineSingularDualPlural
Nominativesukhasaṃsthitaḥ sukhasaṃsthitau sukhasaṃsthitāḥ
Vocativesukhasaṃsthita sukhasaṃsthitau sukhasaṃsthitāḥ
Accusativesukhasaṃsthitam sukhasaṃsthitau sukhasaṃsthitān
Instrumentalsukhasaṃsthitena sukhasaṃsthitābhyām sukhasaṃsthitaiḥ
Dativesukhasaṃsthitāya sukhasaṃsthitābhyām sukhasaṃsthitebhyaḥ
Ablativesukhasaṃsthitāt sukhasaṃsthitābhyām sukhasaṃsthitebhyaḥ
Genitivesukhasaṃsthitasya sukhasaṃsthitayoḥ sukhasaṃsthitānām
Locativesukhasaṃsthite sukhasaṃsthitayoḥ sukhasaṃsthiteṣu

Compound sukhasaṃsthita -

Adverb -sukhasaṃsthitam -sukhasaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria