Declension table of sukhasaṃsthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhasaṃsthitaḥ | sukhasaṃsthitau | sukhasaṃsthitāḥ |
Vocative | sukhasaṃsthita | sukhasaṃsthitau | sukhasaṃsthitāḥ |
Accusative | sukhasaṃsthitam | sukhasaṃsthitau | sukhasaṃsthitān |
Instrumental | sukhasaṃsthitena | sukhasaṃsthitābhyām | sukhasaṃsthitaiḥ |
Dative | sukhasaṃsthitāya | sukhasaṃsthitābhyām | sukhasaṃsthitebhyaḥ |
Ablative | sukhasaṃsthitāt | sukhasaṃsthitābhyām | sukhasaṃsthitebhyaḥ |
Genitive | sukhasaṃsthitasya | sukhasaṃsthitayoḥ | sukhasaṃsthitānām |
Locative | sukhasaṃsthite | sukhasaṃsthitayoḥ | sukhasaṃsthiteṣu |