Declension table of ?sukhasaṃsthā

Deva

FeminineSingularDualPlural
Nominativesukhasaṃsthā sukhasaṃsthe sukhasaṃsthāḥ
Vocativesukhasaṃsthe sukhasaṃsthe sukhasaṃsthāḥ
Accusativesukhasaṃsthām sukhasaṃsthe sukhasaṃsthāḥ
Instrumentalsukhasaṃsthayā sukhasaṃsthābhyām sukhasaṃsthābhiḥ
Dativesukhasaṃsthāyai sukhasaṃsthābhyām sukhasaṃsthābhyaḥ
Ablativesukhasaṃsthāyāḥ sukhasaṃsthābhyām sukhasaṃsthābhyaḥ
Genitivesukhasaṃsthāyāḥ sukhasaṃsthayoḥ sukhasaṃsthānām
Locativesukhasaṃsthāyām sukhasaṃsthayoḥ sukhasaṃsthāsu

Adverb -sukhasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria