Declension table of ?sukhasaṃsparśā

Deva

FeminineSingularDualPlural
Nominativesukhasaṃsparśā sukhasaṃsparśe sukhasaṃsparśāḥ
Vocativesukhasaṃsparśe sukhasaṃsparśe sukhasaṃsparśāḥ
Accusativesukhasaṃsparśām sukhasaṃsparśe sukhasaṃsparśāḥ
Instrumentalsukhasaṃsparśayā sukhasaṃsparśābhyām sukhasaṃsparśābhiḥ
Dativesukhasaṃsparśāyai sukhasaṃsparśābhyām sukhasaṃsparśābhyaḥ
Ablativesukhasaṃsparśāyāḥ sukhasaṃsparśābhyām sukhasaṃsparśābhyaḥ
Genitivesukhasaṃsparśāyāḥ sukhasaṃsparśayoḥ sukhasaṃsparśānām
Locativesukhasaṃsparśāyām sukhasaṃsparśayoḥ sukhasaṃsparśāsu

Adverb -sukhasaṃsparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria