Declension table of ?sukhasaṃsevya

Deva

NeuterSingularDualPlural
Nominativesukhasaṃsevyam sukhasaṃsevye sukhasaṃsevyāni
Vocativesukhasaṃsevya sukhasaṃsevye sukhasaṃsevyāni
Accusativesukhasaṃsevyam sukhasaṃsevye sukhasaṃsevyāni
Instrumentalsukhasaṃsevyena sukhasaṃsevyābhyām sukhasaṃsevyaiḥ
Dativesukhasaṃsevyāya sukhasaṃsevyābhyām sukhasaṃsevyebhyaḥ
Ablativesukhasaṃsevyāt sukhasaṃsevyābhyām sukhasaṃsevyebhyaḥ
Genitivesukhasaṃsevyasya sukhasaṃsevyayoḥ sukhasaṃsevyānām
Locativesukhasaṃsevye sukhasaṃsevyayoḥ sukhasaṃsevyeṣu

Compound sukhasaṃsevya -

Adverb -sukhasaṃsevyam -sukhasaṃsevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria