Declension table of ?sukhasanduhyā

Deva

FeminineSingularDualPlural
Nominativesukhasanduhyā sukhasanduhye sukhasanduhyāḥ
Vocativesukhasanduhye sukhasanduhye sukhasanduhyāḥ
Accusativesukhasanduhyām sukhasanduhye sukhasanduhyāḥ
Instrumentalsukhasanduhyayā sukhasanduhyābhyām sukhasanduhyābhiḥ
Dativesukhasanduhyāyai sukhasanduhyābhyām sukhasanduhyābhyaḥ
Ablativesukhasanduhyāyāḥ sukhasanduhyābhyām sukhasanduhyābhyaḥ
Genitivesukhasanduhyāyāḥ sukhasanduhyayoḥ sukhasanduhyānām
Locativesukhasanduhyāyām sukhasanduhyayoḥ sukhasanduhyāsu

Adverb -sukhasanduhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria