Declension table of ?sukhasañcāratva

Deva

NeuterSingularDualPlural
Nominativesukhasañcāratvam sukhasañcāratve sukhasañcāratvāni
Vocativesukhasañcāratva sukhasañcāratve sukhasañcāratvāni
Accusativesukhasañcāratvam sukhasañcāratve sukhasañcāratvāni
Instrumentalsukhasañcāratvena sukhasañcāratvābhyām sukhasañcāratvaiḥ
Dativesukhasañcāratvāya sukhasañcāratvābhyām sukhasañcāratvebhyaḥ
Ablativesukhasañcāratvāt sukhasañcāratvābhyām sukhasañcāratvebhyaḥ
Genitivesukhasañcāratvasya sukhasañcāratvayoḥ sukhasañcāratvānām
Locativesukhasañcāratve sukhasañcāratvayoḥ sukhasañcāratveṣu

Compound sukhasañcāratva -

Adverb -sukhasañcāratvam -sukhasañcāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria