Declension table of ?sukhasañcārā

Deva

FeminineSingularDualPlural
Nominativesukhasañcārā sukhasañcāre sukhasañcārāḥ
Vocativesukhasañcāre sukhasañcāre sukhasañcārāḥ
Accusativesukhasañcārām sukhasañcāre sukhasañcārāḥ
Instrumentalsukhasañcārayā sukhasañcārābhyām sukhasañcārābhiḥ
Dativesukhasañcārāyai sukhasañcārābhyām sukhasañcārābhyaḥ
Ablativesukhasañcārāyāḥ sukhasañcārābhyām sukhasañcārābhyaḥ
Genitivesukhasañcārāyāḥ sukhasañcārayoḥ sukhasañcārāṇām
Locativesukhasañcārāyām sukhasañcārayoḥ sukhasañcārāsu

Adverb -sukhasañcāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria