Declension table of ?sukharātrikā

Deva

FeminineSingularDualPlural
Nominativesukharātrikā sukharātrike sukharātrikāḥ
Vocativesukharātrike sukharātrike sukharātrikāḥ
Accusativesukharātrikām sukharātrike sukharātrikāḥ
Instrumentalsukharātrikayā sukharātrikābhyām sukharātrikābhiḥ
Dativesukharātrikāyai sukharātrikābhyām sukharātrikābhyaḥ
Ablativesukharātrikāyāḥ sukharātrikābhyām sukharātrikābhyaḥ
Genitivesukharātrikāyāḥ sukharātrikayoḥ sukharātrikāṇām
Locativesukharātrikāyām sukharātrikayoḥ sukharātrikāsu

Adverb -sukharātrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria