Declension table of ?sukhapuṇyāhaghoṣa

Deva

MasculineSingularDualPlural
Nominativesukhapuṇyāhaghoṣaḥ sukhapuṇyāhaghoṣau sukhapuṇyāhaghoṣāḥ
Vocativesukhapuṇyāhaghoṣa sukhapuṇyāhaghoṣau sukhapuṇyāhaghoṣāḥ
Accusativesukhapuṇyāhaghoṣam sukhapuṇyāhaghoṣau sukhapuṇyāhaghoṣān
Instrumentalsukhapuṇyāhaghoṣeṇa sukhapuṇyāhaghoṣābhyām sukhapuṇyāhaghoṣaiḥ sukhapuṇyāhaghoṣebhiḥ
Dativesukhapuṇyāhaghoṣāya sukhapuṇyāhaghoṣābhyām sukhapuṇyāhaghoṣebhyaḥ
Ablativesukhapuṇyāhaghoṣāt sukhapuṇyāhaghoṣābhyām sukhapuṇyāhaghoṣebhyaḥ
Genitivesukhapuṇyāhaghoṣasya sukhapuṇyāhaghoṣayoḥ sukhapuṇyāhaghoṣāṇām
Locativesukhapuṇyāhaghoṣe sukhapuṇyāhaghoṣayoḥ sukhapuṇyāhaghoṣeṣu

Compound sukhapuṇyāhaghoṣa -

Adverb -sukhapuṇyāhaghoṣam -sukhapuṇyāhaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria