Declension table of ?sukhapratyarthinī

Deva

FeminineSingularDualPlural
Nominativesukhapratyarthinī sukhapratyarthinyau sukhapratyarthinyaḥ
Vocativesukhapratyarthini sukhapratyarthinyau sukhapratyarthinyaḥ
Accusativesukhapratyarthinīm sukhapratyarthinyau sukhapratyarthinīḥ
Instrumentalsukhapratyarthinyā sukhapratyarthinībhyām sukhapratyarthinībhiḥ
Dativesukhapratyarthinyai sukhapratyarthinībhyām sukhapratyarthinībhyaḥ
Ablativesukhapratyarthinyāḥ sukhapratyarthinībhyām sukhapratyarthinībhyaḥ
Genitivesukhapratyarthinyāḥ sukhapratyarthinyoḥ sukhapratyarthinīnām
Locativesukhapratyarthinyām sukhapratyarthinyoḥ sukhapratyarthinīṣu

Compound sukhapratyarthini - sukhapratyarthinī -

Adverb -sukhapratyarthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria