Declension table of ?sukhapratīkṣā

Deva

FeminineSingularDualPlural
Nominativesukhapratīkṣā sukhapratīkṣe sukhapratīkṣāḥ
Vocativesukhapratīkṣe sukhapratīkṣe sukhapratīkṣāḥ
Accusativesukhapratīkṣām sukhapratīkṣe sukhapratīkṣāḥ
Instrumentalsukhapratīkṣayā sukhapratīkṣābhyām sukhapratīkṣābhiḥ
Dativesukhapratīkṣāyai sukhapratīkṣābhyām sukhapratīkṣābhyaḥ
Ablativesukhapratīkṣāyāḥ sukhapratīkṣābhyām sukhapratīkṣābhyaḥ
Genitivesukhapratīkṣāyāḥ sukhapratīkṣayoḥ sukhapratīkṣāṇām
Locativesukhapratīkṣāyām sukhapratīkṣayoḥ sukhapratīkṣāsu

Adverb -sukhapratīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria