Declension table of ?sukhapratibandhitā

Deva

FeminineSingularDualPlural
Nominativesukhapratibandhitā sukhapratibandhite sukhapratibandhitāḥ
Vocativesukhapratibandhite sukhapratibandhite sukhapratibandhitāḥ
Accusativesukhapratibandhitām sukhapratibandhite sukhapratibandhitāḥ
Instrumentalsukhapratibandhitayā sukhapratibandhitābhyām sukhapratibandhitābhiḥ
Dativesukhapratibandhitāyai sukhapratibandhitābhyām sukhapratibandhitābhyaḥ
Ablativesukhapratibandhitāyāḥ sukhapratibandhitābhyām sukhapratibandhitābhyaḥ
Genitivesukhapratibandhitāyāḥ sukhapratibandhitayoḥ sukhapratibandhitānām
Locativesukhapratibandhitāyām sukhapratibandhitayoḥ sukhapratibandhitāsu

Adverb -sukhapratibandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria