Declension table of ?sukhaprasuptā

Deva

FeminineSingularDualPlural
Nominativesukhaprasuptā sukhaprasupte sukhaprasuptāḥ
Vocativesukhaprasupte sukhaprasupte sukhaprasuptāḥ
Accusativesukhaprasuptām sukhaprasupte sukhaprasuptāḥ
Instrumentalsukhaprasuptayā sukhaprasuptābhyām sukhaprasuptābhiḥ
Dativesukhaprasuptāyai sukhaprasuptābhyām sukhaprasuptābhyaḥ
Ablativesukhaprasuptāyāḥ sukhaprasuptābhyām sukhaprasuptābhyaḥ
Genitivesukhaprasuptāyāḥ sukhaprasuptayoḥ sukhaprasuptānām
Locativesukhaprasuptāyām sukhaprasuptayoḥ sukhaprasuptāsu

Adverb -sukhaprasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria