Declension table of ?sukhaprasupta

Deva

NeuterSingularDualPlural
Nominativesukhaprasuptam sukhaprasupte sukhaprasuptāni
Vocativesukhaprasupta sukhaprasupte sukhaprasuptāni
Accusativesukhaprasuptam sukhaprasupte sukhaprasuptāni
Instrumentalsukhaprasuptena sukhaprasuptābhyām sukhaprasuptaiḥ
Dativesukhaprasuptāya sukhaprasuptābhyām sukhaprasuptebhyaḥ
Ablativesukhaprasuptāt sukhaprasuptābhyām sukhaprasuptebhyaḥ
Genitivesukhaprasuptasya sukhaprasuptayoḥ sukhaprasuptānām
Locativesukhaprasupte sukhaprasuptayoḥ sukhaprasupteṣu

Compound sukhaprasupta -

Adverb -sukhaprasuptam -sukhaprasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria