Declension table of ?sukhaprasava

Deva

NeuterSingularDualPlural
Nominativesukhaprasavam sukhaprasave sukhaprasavāni
Vocativesukhaprasava sukhaprasave sukhaprasavāni
Accusativesukhaprasavam sukhaprasave sukhaprasavāni
Instrumentalsukhaprasavena sukhaprasavābhyām sukhaprasavaiḥ
Dativesukhaprasavāya sukhaprasavābhyām sukhaprasavebhyaḥ
Ablativesukhaprasavāt sukhaprasavābhyām sukhaprasavebhyaḥ
Genitivesukhaprasavasya sukhaprasavayoḥ sukhaprasavānām
Locativesukhaprasave sukhaprasavayoḥ sukhaprasaveṣu

Compound sukhaprasava -

Adverb -sukhaprasavam -sukhaprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria