Declension table of ?sukhaprada

Deva

MasculineSingularDualPlural
Nominativesukhapradaḥ sukhapradau sukhapradāḥ
Vocativesukhaprada sukhapradau sukhapradāḥ
Accusativesukhapradam sukhapradau sukhapradān
Instrumentalsukhapradena sukhapradābhyām sukhapradaiḥ sukhapradebhiḥ
Dativesukhapradāya sukhapradābhyām sukhapradebhyaḥ
Ablativesukhapradāt sukhapradābhyām sukhapradebhyaḥ
Genitivesukhapradasya sukhapradayoḥ sukhapradānām
Locativesukhaprade sukhapradayoḥ sukhapradeṣu

Compound sukhaprada -

Adverb -sukhapradam -sukhapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria