Declension table of ?sukhaprabodhikā

Deva

FeminineSingularDualPlural
Nominativesukhaprabodhikā sukhaprabodhike sukhaprabodhikāḥ
Vocativesukhaprabodhike sukhaprabodhike sukhaprabodhikāḥ
Accusativesukhaprabodhikām sukhaprabodhike sukhaprabodhikāḥ
Instrumentalsukhaprabodhikayā sukhaprabodhikābhyām sukhaprabodhikābhiḥ
Dativesukhaprabodhikāyai sukhaprabodhikābhyām sukhaprabodhikābhyaḥ
Ablativesukhaprabodhikāyāḥ sukhaprabodhikābhyām sukhaprabodhikābhyaḥ
Genitivesukhaprabodhikāyāḥ sukhaprabodhikayoḥ sukhaprabodhikānām
Locativesukhaprabodhikāyām sukhaprabodhikayoḥ sukhaprabodhikāsu

Adverb -sukhaprabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria