Declension table of ?sukhaprāpya

Deva

NeuterSingularDualPlural
Nominativesukhaprāpyam sukhaprāpye sukhaprāpyāṇi
Vocativesukhaprāpya sukhaprāpye sukhaprāpyāṇi
Accusativesukhaprāpyam sukhaprāpye sukhaprāpyāṇi
Instrumentalsukhaprāpyeṇa sukhaprāpyābhyām sukhaprāpyaiḥ
Dativesukhaprāpyāya sukhaprāpyābhyām sukhaprāpyebhyaḥ
Ablativesukhaprāpyāt sukhaprāpyābhyām sukhaprāpyebhyaḥ
Genitivesukhaprāpyasya sukhaprāpyayoḥ sukhaprāpyāṇām
Locativesukhaprāpye sukhaprāpyayoḥ sukhaprāpyeṣu

Compound sukhaprāpya -

Adverb -sukhaprāpyam -sukhaprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria