Declension table of ?sukhaprāpya

Deva

MasculineSingularDualPlural
Nominativesukhaprāpyaḥ sukhaprāpyau sukhaprāpyāḥ
Vocativesukhaprāpya sukhaprāpyau sukhaprāpyāḥ
Accusativesukhaprāpyam sukhaprāpyau sukhaprāpyān
Instrumentalsukhaprāpyeṇa sukhaprāpyābhyām sukhaprāpyaiḥ sukhaprāpyebhiḥ
Dativesukhaprāpyāya sukhaprāpyābhyām sukhaprāpyebhyaḥ
Ablativesukhaprāpyāt sukhaprāpyābhyām sukhaprāpyebhyaḥ
Genitivesukhaprāpyasya sukhaprāpyayoḥ sukhaprāpyāṇām
Locativesukhaprāpye sukhaprāpyayoḥ sukhaprāpyeṣu

Compound sukhaprāpya -

Adverb -sukhaprāpyam -sukhaprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria