Declension table of ?sukhaprāptadhanā

Deva

FeminineSingularDualPlural
Nominativesukhaprāptadhanā sukhaprāptadhane sukhaprāptadhanāḥ
Vocativesukhaprāptadhane sukhaprāptadhane sukhaprāptadhanāḥ
Accusativesukhaprāptadhanām sukhaprāptadhane sukhaprāptadhanāḥ
Instrumentalsukhaprāptadhanayā sukhaprāptadhanābhyām sukhaprāptadhanābhiḥ
Dativesukhaprāptadhanāyai sukhaprāptadhanābhyām sukhaprāptadhanābhyaḥ
Ablativesukhaprāptadhanāyāḥ sukhaprāptadhanābhyām sukhaprāptadhanābhyaḥ
Genitivesukhaprāptadhanāyāḥ sukhaprāptadhanayoḥ sukhaprāptadhanānām
Locativesukhaprāptadhanāyām sukhaprāptadhanayoḥ sukhaprāptadhanāsu

Adverb -sukhaprāptadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria