Declension table of ?sukhaprāptadhana

Deva

MasculineSingularDualPlural
Nominativesukhaprāptadhanaḥ sukhaprāptadhanau sukhaprāptadhanāḥ
Vocativesukhaprāptadhana sukhaprāptadhanau sukhaprāptadhanāḥ
Accusativesukhaprāptadhanam sukhaprāptadhanau sukhaprāptadhanān
Instrumentalsukhaprāptadhanena sukhaprāptadhanābhyām sukhaprāptadhanaiḥ sukhaprāptadhanebhiḥ
Dativesukhaprāptadhanāya sukhaprāptadhanābhyām sukhaprāptadhanebhyaḥ
Ablativesukhaprāptadhanāt sukhaprāptadhanābhyām sukhaprāptadhanebhyaḥ
Genitivesukhaprāptadhanasya sukhaprāptadhanayoḥ sukhaprāptadhanānām
Locativesukhaprāptadhane sukhaprāptadhanayoḥ sukhaprāptadhaneṣu

Compound sukhaprāptadhana -

Adverb -sukhaprāptadhanam -sukhaprāptadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria