Declension table of ?sukhaprāptā

Deva

FeminineSingularDualPlural
Nominativesukhaprāptā sukhaprāpte sukhaprāptāḥ
Vocativesukhaprāpte sukhaprāpte sukhaprāptāḥ
Accusativesukhaprāptām sukhaprāpte sukhaprāptāḥ
Instrumentalsukhaprāptayā sukhaprāptābhyām sukhaprāptābhiḥ
Dativesukhaprāptāyai sukhaprāptābhyām sukhaprāptābhyaḥ
Ablativesukhaprāptāyāḥ sukhaprāptābhyām sukhaprāptābhyaḥ
Genitivesukhaprāptāyāḥ sukhaprāptayoḥ sukhaprāptānām
Locativesukhaprāptāyām sukhaprāptayoḥ sukhaprāptāsu

Adverb -sukhaprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria