Declension table of ?sukhapraṇāda

Deva

NeuterSingularDualPlural
Nominativesukhapraṇādam sukhapraṇāde sukhapraṇādāni
Vocativesukhapraṇāda sukhapraṇāde sukhapraṇādāni
Accusativesukhapraṇādam sukhapraṇāde sukhapraṇādāni
Instrumentalsukhapraṇādena sukhapraṇādābhyām sukhapraṇādaiḥ
Dativesukhapraṇādāya sukhapraṇādābhyām sukhapraṇādebhyaḥ
Ablativesukhapraṇādāt sukhapraṇādābhyām sukhapraṇādebhyaḥ
Genitivesukhapraṇādasya sukhapraṇādayoḥ sukhapraṇādānām
Locativesukhapraṇāde sukhapraṇādayoḥ sukhapraṇādeṣu

Compound sukhapraṇāda -

Adverb -sukhapraṇādam -sukhapraṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria