Declension table of ?sukhaplava

Deva

MasculineSingularDualPlural
Nominativesukhaplavaḥ sukhaplavau sukhaplavāḥ
Vocativesukhaplava sukhaplavau sukhaplavāḥ
Accusativesukhaplavam sukhaplavau sukhaplavān
Instrumentalsukhaplavena sukhaplavābhyām sukhaplavaiḥ sukhaplavebhiḥ
Dativesukhaplavāya sukhaplavābhyām sukhaplavebhyaḥ
Ablativesukhaplavāt sukhaplavābhyām sukhaplavebhyaḥ
Genitivesukhaplavasya sukhaplavayoḥ sukhaplavānām
Locativesukhaplave sukhaplavayoḥ sukhaplaveṣu

Compound sukhaplava -

Adverb -sukhaplavam -sukhaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria