Declension table of ?sukhaparihīna

Deva

MasculineSingularDualPlural
Nominativesukhaparihīnaḥ sukhaparihīnau sukhaparihīnāḥ
Vocativesukhaparihīna sukhaparihīnau sukhaparihīnāḥ
Accusativesukhaparihīnam sukhaparihīnau sukhaparihīnān
Instrumentalsukhaparihīnena sukhaparihīnābhyām sukhaparihīnaiḥ sukhaparihīnebhiḥ
Dativesukhaparihīnāya sukhaparihīnābhyām sukhaparihīnebhyaḥ
Ablativesukhaparihīnāt sukhaparihīnābhyām sukhaparihīnebhyaḥ
Genitivesukhaparihīnasya sukhaparihīnayoḥ sukhaparihīnānām
Locativesukhaparihīne sukhaparihīnayoḥ sukhaparihīneṣu

Compound sukhaparihīna -

Adverb -sukhaparihīnam -sukhaparihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria