Declension table of ?sukhaniviṣṭā

Deva

FeminineSingularDualPlural
Nominativesukhaniviṣṭā sukhaniviṣṭe sukhaniviṣṭāḥ
Vocativesukhaniviṣṭe sukhaniviṣṭe sukhaniviṣṭāḥ
Accusativesukhaniviṣṭām sukhaniviṣṭe sukhaniviṣṭāḥ
Instrumentalsukhaniviṣṭayā sukhaniviṣṭābhyām sukhaniviṣṭābhiḥ
Dativesukhaniviṣṭāyai sukhaniviṣṭābhyām sukhaniviṣṭābhyaḥ
Ablativesukhaniviṣṭāyāḥ sukhaniviṣṭābhyām sukhaniviṣṭābhyaḥ
Genitivesukhaniviṣṭāyāḥ sukhaniviṣṭayoḥ sukhaniviṣṭānām
Locativesukhaniviṣṭāyām sukhaniviṣṭayoḥ sukhaniviṣṭāsu

Adverb -sukhaniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria