Declension table of ?sukhaniviṣṭa

Deva

NeuterSingularDualPlural
Nominativesukhaniviṣṭam sukhaniviṣṭe sukhaniviṣṭāni
Vocativesukhaniviṣṭa sukhaniviṣṭe sukhaniviṣṭāni
Accusativesukhaniviṣṭam sukhaniviṣṭe sukhaniviṣṭāni
Instrumentalsukhaniviṣṭena sukhaniviṣṭābhyām sukhaniviṣṭaiḥ
Dativesukhaniviṣṭāya sukhaniviṣṭābhyām sukhaniviṣṭebhyaḥ
Ablativesukhaniviṣṭāt sukhaniviṣṭābhyām sukhaniviṣṭebhyaḥ
Genitivesukhaniviṣṭasya sukhaniviṣṭayoḥ sukhaniviṣṭānām
Locativesukhaniviṣṭe sukhaniviṣṭayoḥ sukhaniviṣṭeṣu

Compound sukhaniviṣṭa -

Adverb -sukhaniviṣṭam -sukhaniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria