Declension table of ?sukhaniviṣṭa

Deva

MasculineSingularDualPlural
Nominativesukhaniviṣṭaḥ sukhaniviṣṭau sukhaniviṣṭāḥ
Vocativesukhaniviṣṭa sukhaniviṣṭau sukhaniviṣṭāḥ
Accusativesukhaniviṣṭam sukhaniviṣṭau sukhaniviṣṭān
Instrumentalsukhaniviṣṭena sukhaniviṣṭābhyām sukhaniviṣṭaiḥ sukhaniviṣṭebhiḥ
Dativesukhaniviṣṭāya sukhaniviṣṭābhyām sukhaniviṣṭebhyaḥ
Ablativesukhaniviṣṭāt sukhaniviṣṭābhyām sukhaniviṣṭebhyaḥ
Genitivesukhaniviṣṭasya sukhaniviṣṭayoḥ sukhaniviṣṭānām
Locativesukhaniviṣṭe sukhaniviṣṭayoḥ sukhaniviṣṭeṣu

Compound sukhaniviṣṭa -

Adverb -sukhaniviṣṭam -sukhaniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria