Declension table of ?sukhanīya

Deva

NeuterSingularDualPlural
Nominativesukhanīyam sukhanīye sukhanīyāni
Vocativesukhanīya sukhanīye sukhanīyāni
Accusativesukhanīyam sukhanīye sukhanīyāni
Instrumentalsukhanīyena sukhanīyābhyām sukhanīyaiḥ
Dativesukhanīyāya sukhanīyābhyām sukhanīyebhyaḥ
Ablativesukhanīyāt sukhanīyābhyām sukhanīyebhyaḥ
Genitivesukhanīyasya sukhanīyayoḥ sukhanīyānām
Locativesukhanīye sukhanīyayoḥ sukhanīyeṣu

Compound sukhanīya -

Adverb -sukhanīyam -sukhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria