Declension table of ?sukhanīya

Deva

MasculineSingularDualPlural
Nominativesukhanīyaḥ sukhanīyau sukhanīyāḥ
Vocativesukhanīya sukhanīyau sukhanīyāḥ
Accusativesukhanīyam sukhanīyau sukhanīyān
Instrumentalsukhanīyena sukhanīyābhyām sukhanīyaiḥ sukhanīyebhiḥ
Dativesukhanīyāya sukhanīyābhyām sukhanīyebhyaḥ
Ablativesukhanīyāt sukhanīyābhyām sukhanīyebhyaḥ
Genitivesukhanīyasya sukhanīyayoḥ sukhanīyānām
Locativesukhanīye sukhanīyayoḥ sukhanīyeṣu

Compound sukhanīya -

Adverb -sukhanīyam -sukhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria