Declension table of ?sukhanātha

Deva

MasculineSingularDualPlural
Nominativesukhanāthaḥ sukhanāthau sukhanāthāḥ
Vocativesukhanātha sukhanāthau sukhanāthāḥ
Accusativesukhanātham sukhanāthau sukhanāthān
Instrumentalsukhanāthena sukhanāthābhyām sukhanāthaiḥ sukhanāthebhiḥ
Dativesukhanāthāya sukhanāthābhyām sukhanāthebhyaḥ
Ablativesukhanāthāt sukhanāthābhyām sukhanāthebhyaḥ
Genitivesukhanāthasya sukhanāthayoḥ sukhanāthānām
Locativesukhanāthe sukhanāthayoḥ sukhanātheṣu

Compound sukhanātha -

Adverb -sukhanātham -sukhanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria