Declension table of ?sukhana

Deva

NeuterSingularDualPlural
Nominativesukhanam sukhane sukhanāni
Vocativesukhana sukhane sukhanāni
Accusativesukhanam sukhane sukhanāni
Instrumentalsukhanena sukhanābhyām sukhanaiḥ
Dativesukhanāya sukhanābhyām sukhanebhyaḥ
Ablativesukhanāt sukhanābhyām sukhanebhyaḥ
Genitivesukhanasya sukhanayoḥ sukhanānām
Locativesukhane sukhanayoḥ sukhaneṣu

Compound sukhana -

Adverb -sukhanam -sukhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria