Declension table of ?sukhamadā

Deva

FeminineSingularDualPlural
Nominativesukhamadā sukhamade sukhamadāḥ
Vocativesukhamade sukhamade sukhamadāḥ
Accusativesukhamadām sukhamade sukhamadāḥ
Instrumentalsukhamadayā sukhamadābhyām sukhamadābhiḥ
Dativesukhamadāyai sukhamadābhyām sukhamadābhyaḥ
Ablativesukhamadāyāḥ sukhamadābhyām sukhamadābhyaḥ
Genitivesukhamadāyāḥ sukhamadayoḥ sukhamadānām
Locativesukhamadāyām sukhamadayoḥ sukhamadāsu

Adverb -sukhamadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria