Declension table of ?sukhamārjana

Deva

NeuterSingularDualPlural
Nominativesukhamārjanam sukhamārjane sukhamārjanāni
Vocativesukhamārjana sukhamārjane sukhamārjanāni
Accusativesukhamārjanam sukhamārjane sukhamārjanāni
Instrumentalsukhamārjanena sukhamārjanābhyām sukhamārjanaiḥ
Dativesukhamārjanāya sukhamārjanābhyām sukhamārjanebhyaḥ
Ablativesukhamārjanāt sukhamārjanābhyām sukhamārjanebhyaḥ
Genitivesukhamārjanasya sukhamārjanayoḥ sukhamārjanānām
Locativesukhamārjane sukhamārjanayoḥ sukhamārjaneṣu

Compound sukhamārjana -

Adverb -sukhamārjanam -sukhamārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria