Declension table of ?sukhamānin

Deva

NeuterSingularDualPlural
Nominativesukhamāni sukhamāninī sukhamānīni
Vocativesukhamānin sukhamāni sukhamāninī sukhamānīni
Accusativesukhamāni sukhamāninī sukhamānīni
Instrumentalsukhamāninā sukhamānibhyām sukhamānibhiḥ
Dativesukhamānine sukhamānibhyām sukhamānibhyaḥ
Ablativesukhamāninaḥ sukhamānibhyām sukhamānibhyaḥ
Genitivesukhamāninaḥ sukhamāninoḥ sukhamāninām
Locativesukhamānini sukhamāninoḥ sukhamāniṣu

Compound sukhamāni -

Adverb -sukhamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria