Declension table of ?sukhamālika

Deva

MasculineSingularDualPlural
Nominativesukhamālikaḥ sukhamālikau sukhamālikāḥ
Vocativesukhamālika sukhamālikau sukhamālikāḥ
Accusativesukhamālikam sukhamālikau sukhamālikān
Instrumentalsukhamālikena sukhamālikābhyām sukhamālikaiḥ sukhamālikebhiḥ
Dativesukhamālikāya sukhamālikābhyām sukhamālikebhyaḥ
Ablativesukhamālikāt sukhamālikābhyām sukhamālikebhyaḥ
Genitivesukhamālikasya sukhamālikayoḥ sukhamālikānām
Locativesukhamālike sukhamālikayoḥ sukhamālikeṣu

Compound sukhamālika -

Adverb -sukhamālikam -sukhamālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria