Declension table of ?sukhalakṣya

Deva

NeuterSingularDualPlural
Nominativesukhalakṣyam sukhalakṣye sukhalakṣyāṇi
Vocativesukhalakṣya sukhalakṣye sukhalakṣyāṇi
Accusativesukhalakṣyam sukhalakṣye sukhalakṣyāṇi
Instrumentalsukhalakṣyeṇa sukhalakṣyābhyām sukhalakṣyaiḥ
Dativesukhalakṣyāya sukhalakṣyābhyām sukhalakṣyebhyaḥ
Ablativesukhalakṣyāt sukhalakṣyābhyām sukhalakṣyebhyaḥ
Genitivesukhalakṣyasya sukhalakṣyayoḥ sukhalakṣyāṇām
Locativesukhalakṣye sukhalakṣyayoḥ sukhalakṣyeṣu

Compound sukhalakṣya -

Adverb -sukhalakṣyam -sukhalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria