Declension table of ?sukhakṛt

Deva

NeuterSingularDualPlural
Nominativesukhakṛt sukhakṛtī sukhakṛnti
Vocativesukhakṛt sukhakṛtī sukhakṛnti
Accusativesukhakṛt sukhakṛtī sukhakṛnti
Instrumentalsukhakṛtā sukhakṛdbhyām sukhakṛdbhiḥ
Dativesukhakṛte sukhakṛdbhyām sukhakṛdbhyaḥ
Ablativesukhakṛtaḥ sukhakṛdbhyām sukhakṛdbhyaḥ
Genitivesukhakṛtaḥ sukhakṛtoḥ sukhakṛtām
Locativesukhakṛti sukhakṛtoḥ sukhakṛtsu

Compound sukhakṛt -

Adverb -sukhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria