Declension table of ?sukhajāta

Deva

NeuterSingularDualPlural
Nominativesukhajātam sukhajāte sukhajātāni
Vocativesukhajāta sukhajāte sukhajātāni
Accusativesukhajātam sukhajāte sukhajātāni
Instrumentalsukhajātena sukhajātābhyām sukhajātaiḥ
Dativesukhajātāya sukhajātābhyām sukhajātebhyaḥ
Ablativesukhajātāt sukhajātābhyām sukhajātebhyaḥ
Genitivesukhajātasya sukhajātayoḥ sukhajātānām
Locativesukhajāte sukhajātayoḥ sukhajāteṣu

Compound sukhajāta -

Adverb -sukhajātam -sukhajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria