Declension table of ?sukhaidhita

Deva

MasculineSingularDualPlural
Nominativesukhaidhitaḥ sukhaidhitau sukhaidhitāḥ
Vocativesukhaidhita sukhaidhitau sukhaidhitāḥ
Accusativesukhaidhitam sukhaidhitau sukhaidhitān
Instrumentalsukhaidhitena sukhaidhitābhyām sukhaidhitaiḥ sukhaidhitebhiḥ
Dativesukhaidhitāya sukhaidhitābhyām sukhaidhitebhyaḥ
Ablativesukhaidhitāt sukhaidhitābhyām sukhaidhitebhyaḥ
Genitivesukhaidhitasya sukhaidhitayoḥ sukhaidhitānām
Locativesukhaidhite sukhaidhitayoḥ sukhaidhiteṣu

Compound sukhaidhita -

Adverb -sukhaidhitam -sukhaidhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria